Sanskrit tools

Sanskrit declension


Declension of नानासमुत्थान nānāsamutthāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासमुत्थानः nānāsamutthānaḥ
नानासमुत्थानौ nānāsamutthānau
नानासमुत्थानाः nānāsamutthānāḥ
Vocative नानासमुत्थान nānāsamutthāna
नानासमुत्थानौ nānāsamutthānau
नानासमुत्थानाः nānāsamutthānāḥ
Accusative नानासमुत्थानम् nānāsamutthānam
नानासमुत्थानौ nānāsamutthānau
नानासमुत्थानान् nānāsamutthānān
Instrumental नानासमुत्थानेन nānāsamutthānena
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानैः nānāsamutthānaiḥ
Dative नानासमुत्थानाय nānāsamutthānāya
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानेभ्यः nānāsamutthānebhyaḥ
Ablative नानासमुत्थानात् nānāsamutthānāt
नानासमुत्थानाभ्याम् nānāsamutthānābhyām
नानासमुत्थानेभ्यः nānāsamutthānebhyaḥ
Genitive नानासमुत्थानस्य nānāsamutthānasya
नानासमुत्थानयोः nānāsamutthānayoḥ
नानासमुत्थानानाम् nānāsamutthānānām
Locative नानासमुत्थाने nānāsamutthāne
नानासमुत्थानयोः nānāsamutthānayoḥ
नानासमुत्थानेषु nānāsamutthāneṣu