Sanskrit tools

Sanskrit declension


Declension of नानासूर्य nānāsūrya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासूर्यः nānāsūryaḥ
नानासूर्यौ nānāsūryau
नानासूर्याः nānāsūryāḥ
Vocative नानासूर्य nānāsūrya
नानासूर्यौ nānāsūryau
नानासूर्याः nānāsūryāḥ
Accusative नानासूर्यम् nānāsūryam
नानासूर्यौ nānāsūryau
नानासूर्यान् nānāsūryān
Instrumental नानासूर्येण nānāsūryeṇa
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्यैः nānāsūryaiḥ
Dative नानासूर्याय nānāsūryāya
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्येभ्यः nānāsūryebhyaḥ
Ablative नानासूर्यात् nānāsūryāt
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्येभ्यः nānāsūryebhyaḥ
Genitive नानासूर्यस्य nānāsūryasya
नानासूर्ययोः nānāsūryayoḥ
नानासूर्याणाम् nānāsūryāṇām
Locative नानासूर्ये nānāsūrye
नानासूर्ययोः nānāsūryayoḥ
नानासूर्येषु nānāsūryeṣu