Sanskrit tools

Sanskrit declension


Declension of नानासूर्या nānāsūryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानासूर्या nānāsūryā
नानासूर्ये nānāsūrye
नानासूर्याः nānāsūryāḥ
Vocative नानासूर्ये nānāsūrye
नानासूर्ये nānāsūrye
नानासूर्याः nānāsūryāḥ
Accusative नानासूर्याम् nānāsūryām
नानासूर्ये nānāsūrye
नानासूर्याः nānāsūryāḥ
Instrumental नानासूर्यया nānāsūryayā
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्याभिः nānāsūryābhiḥ
Dative नानासूर्यायै nānāsūryāyai
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्याभ्यः nānāsūryābhyaḥ
Ablative नानासूर्यायाः nānāsūryāyāḥ
नानासूर्याभ्याम् nānāsūryābhyām
नानासूर्याभ्यः nānāsūryābhyaḥ
Genitive नानासूर्यायाः nānāsūryāyāḥ
नानासूर्ययोः nānāsūryayoḥ
नानासूर्याणाम् nānāsūryāṇām
Locative नानासूर्यायाम् nānāsūryāyām
नानासूर्ययोः nānāsūryayoḥ
नानासूर्यासु nānāsūryāsu