| Singular | Dual | Plural |
Nominative |
नानौषधः
nānauṣadhaḥ
|
नानौषधौ
nānauṣadhau
|
नानौषधाः
nānauṣadhāḥ
|
Vocative |
नानौषध
nānauṣadha
|
नानौषधौ
nānauṣadhau
|
नानौषधाः
nānauṣadhāḥ
|
Accusative |
नानौषधम्
nānauṣadham
|
नानौषधौ
nānauṣadhau
|
नानौषधान्
nānauṣadhān
|
Instrumental |
नानौषधेन
nānauṣadhena
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधैः
nānauṣadhaiḥ
|
Dative |
नानौषधाय
nānauṣadhāya
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधेभ्यः
nānauṣadhebhyaḥ
|
Ablative |
नानौषधात्
nānauṣadhāt
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधेभ्यः
nānauṣadhebhyaḥ
|
Genitive |
नानौषधस्य
nānauṣadhasya
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधानाम्
nānauṣadhānām
|
Locative |
नानौषधे
nānauṣadhe
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधेषु
nānauṣadheṣu
|