| Singular | Dual | Plural |
Nominative |
नानौषधा
nānauṣadhā
|
नानौषधे
nānauṣadhe
|
नानौषधाः
nānauṣadhāḥ
|
Vocative |
नानौषधे
nānauṣadhe
|
नानौषधे
nānauṣadhe
|
नानौषधाः
nānauṣadhāḥ
|
Accusative |
नानौषधाम्
nānauṣadhām
|
नानौषधे
nānauṣadhe
|
नानौषधाः
nānauṣadhāḥ
|
Instrumental |
नानौषधया
nānauṣadhayā
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधाभिः
nānauṣadhābhiḥ
|
Dative |
नानौषधायै
nānauṣadhāyai
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधाभ्यः
nānauṣadhābhyaḥ
|
Ablative |
नानौषधायाः
nānauṣadhāyāḥ
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधाभ्यः
nānauṣadhābhyaḥ
|
Genitive |
नानौषधायाः
nānauṣadhāyāḥ
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधानाम्
nānauṣadhānām
|
Locative |
नानौषधायाम्
nānauṣadhāyām
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधासु
nānauṣadhāsu
|