Sanskrit tools

Sanskrit declension


Declension of नानान्द्र nānāndra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानान्द्रः nānāndraḥ
नानान्द्रौ nānāndrau
नानान्द्राः nānāndrāḥ
Vocative नानान्द्र nānāndra
नानान्द्रौ nānāndrau
नानान्द्राः nānāndrāḥ
Accusative नानान्द्रम् nānāndram
नानान्द्रौ nānāndrau
नानान्द्रान् nānāndrān
Instrumental नानान्द्रेण nānāndreṇa
नानान्द्राभ्याम् nānāndrābhyām
नानान्द्रैः nānāndraiḥ
Dative नानान्द्राय nānāndrāya
नानान्द्राभ्याम् nānāndrābhyām
नानान्द्रेभ्यः nānāndrebhyaḥ
Ablative नानान्द्रात् nānāndrāt
नानान्द्राभ्याम् nānāndrābhyām
नानान्द्रेभ्यः nānāndrebhyaḥ
Genitive नानान्द्रस्य nānāndrasya
नानान्द्रयोः nānāndrayoḥ
नानान्द्राणाम् nānāndrāṇām
Locative नानान्द्रे nānāndre
नानान्द्रयोः nānāndrayoḥ
नानान्द्रेषु nānāndreṣu