| Singular | Dual | Plural |
Nominative |
नानान्द्रः
nānāndraḥ
|
नानान्द्रौ
nānāndrau
|
नानान्द्राः
nānāndrāḥ
|
Vocative |
नानान्द्र
nānāndra
|
नानान्द्रौ
nānāndrau
|
नानान्द्राः
nānāndrāḥ
|
Accusative |
नानान्द्रम्
nānāndram
|
नानान्द्रौ
nānāndrau
|
नानान्द्रान्
nānāndrān
|
Instrumental |
नानान्द्रेण
nānāndreṇa
|
नानान्द्राभ्याम्
nānāndrābhyām
|
नानान्द्रैः
nānāndraiḥ
|
Dative |
नानान्द्राय
nānāndrāya
|
नानान्द्राभ्याम्
nānāndrābhyām
|
नानान्द्रेभ्यः
nānāndrebhyaḥ
|
Ablative |
नानान्द्रात्
nānāndrāt
|
नानान्द्राभ्याम्
nānāndrābhyām
|
नानान्द्रेभ्यः
nānāndrebhyaḥ
|
Genitive |
नानान्द्रस्य
nānāndrasya
|
नानान्द्रयोः
nānāndrayoḥ
|
नानान्द्राणाम्
nānāndrāṇām
|
Locative |
नानान्द्रे
nānāndre
|
नानान्द्रयोः
nānāndrayoḥ
|
नानान्द्रेषु
nānāndreṣu
|