Sanskrit tools

Sanskrit declension


Declension of नानान्द्रायण nānāndrāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानान्द्रायणः nānāndrāyaṇaḥ
नानान्द्रायणौ nānāndrāyaṇau
नानान्द्रायणाः nānāndrāyaṇāḥ
Vocative नानान्द्रायण nānāndrāyaṇa
नानान्द्रायणौ nānāndrāyaṇau
नानान्द्रायणाः nānāndrāyaṇāḥ
Accusative नानान्द्रायणम् nānāndrāyaṇam
नानान्द्रायणौ nānāndrāyaṇau
नानान्द्रायणान् nānāndrāyaṇān
Instrumental नानान्द्रायणेन nānāndrāyaṇena
नानान्द्रायणाभ्याम् nānāndrāyaṇābhyām
नानान्द्रायणैः nānāndrāyaṇaiḥ
Dative नानान्द्रायणाय nānāndrāyaṇāya
नानान्द्रायणाभ्याम् nānāndrāyaṇābhyām
नानान्द्रायणेभ्यः nānāndrāyaṇebhyaḥ
Ablative नानान्द्रायणात् nānāndrāyaṇāt
नानान्द्रायणाभ्याम् nānāndrāyaṇābhyām
नानान्द्रायणेभ्यः nānāndrāyaṇebhyaḥ
Genitive नानान्द्रायणस्य nānāndrāyaṇasya
नानान्द्रायणयोः nānāndrāyaṇayoḥ
नानान्द्रायणानाम् nānāndrāyaṇānām
Locative नानान्द्रायणे nānāndrāyaṇe
नानान्द्रायणयोः nānāndrāyaṇayoḥ
नानान्द्रायणेषु nānāndrāyaṇeṣu