| Singular | Dual | Plural |
Nominative |
नानान्द्रायणः
nānāndrāyaṇaḥ
|
नानान्द्रायणौ
nānāndrāyaṇau
|
नानान्द्रायणाः
nānāndrāyaṇāḥ
|
Vocative |
नानान्द्रायण
nānāndrāyaṇa
|
नानान्द्रायणौ
nānāndrāyaṇau
|
नानान्द्रायणाः
nānāndrāyaṇāḥ
|
Accusative |
नानान्द्रायणम्
nānāndrāyaṇam
|
नानान्द्रायणौ
nānāndrāyaṇau
|
नानान्द्रायणान्
nānāndrāyaṇān
|
Instrumental |
नानान्द्रायणेन
nānāndrāyaṇena
|
नानान्द्रायणाभ्याम्
nānāndrāyaṇābhyām
|
नानान्द्रायणैः
nānāndrāyaṇaiḥ
|
Dative |
नानान्द्रायणाय
nānāndrāyaṇāya
|
नानान्द्रायणाभ्याम्
nānāndrāyaṇābhyām
|
नानान्द्रायणेभ्यः
nānāndrāyaṇebhyaḥ
|
Ablative |
नानान्द्रायणात्
nānāndrāyaṇāt
|
नानान्द्रायणाभ्याम्
nānāndrāyaṇābhyām
|
नानान्द्रायणेभ्यः
nānāndrāyaṇebhyaḥ
|
Genitive |
नानान्द्रायणस्य
nānāndrāyaṇasya
|
नानान्द्रायणयोः
nānāndrāyaṇayoḥ
|
नानान्द्रायणानाम्
nānāndrāyaṇānām
|
Locative |
नानान्द्रायणे
nānāndrāyaṇe
|
नानान्द्रायणयोः
nānāndrāyaṇayoḥ
|
नानान्द्रायणेषु
nānāndrāyaṇeṣu
|