Sanskrit tools

Sanskrit declension


Declension of नान्त्र nāntra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्त्रः nāntraḥ
नान्त्रौ nāntrau
नान्त्राः nāntrāḥ
Vocative नान्त्र nāntra
नान्त्रौ nāntrau
नान्त्राः nāntrāḥ
Accusative नान्त्रम् nāntram
नान्त्रौ nāntrau
नान्त्रान् nāntrān
Instrumental नान्त्रेण nāntreṇa
नान्त्राभ्याम् nāntrābhyām
नान्त्रैः nāntraiḥ
Dative नान्त्राय nāntrāya
नान्त्राभ्याम् nāntrābhyām
नान्त्रेभ्यः nāntrebhyaḥ
Ablative नान्त्रात् nāntrāt
नान्त्राभ्याम् nāntrābhyām
नान्त्रेभ्यः nāntrebhyaḥ
Genitive नान्त्रस्य nāntrasya
नान्त्रयोः nāntrayoḥ
नान्त्राणाम् nāntrāṇām
Locative नान्त्रे nāntre
नान्त्रयोः nāntrayoḥ
नान्त्रेषु nāntreṣu