Singular | Dual | Plural | |
Nominative |
नान्त्रः
nāntraḥ |
नान्त्रौ
nāntrau |
नान्त्राः
nāntrāḥ |
Vocative |
नान्त्र
nāntra |
नान्त्रौ
nāntrau |
नान्त्राः
nāntrāḥ |
Accusative |
नान्त्रम्
nāntram |
नान्त्रौ
nāntrau |
नान्त्रान्
nāntrān |
Instrumental |
नान्त्रेण
nāntreṇa |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रैः
nāntraiḥ |
Dative |
नान्त्राय
nāntrāya |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रेभ्यः
nāntrebhyaḥ |
Ablative |
नान्त्रात्
nāntrāt |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रेभ्यः
nāntrebhyaḥ |
Genitive |
नान्त्रस्य
nāntrasya |
नान्त्रयोः
nāntrayoḥ |
नान्त्राणाम्
nāntrāṇām |
Locative |
नान्त्रे
nāntre |
नान्त्रयोः
nāntrayoḥ |
नान्त्रेषु
nāntreṣu |