Singular | Dual | Plural | |
Nominative |
नान्दः
nāndaḥ |
नान्दौ
nāndau |
नान्दाः
nāndāḥ |
Vocative |
नान्द
nānda |
नान्दौ
nāndau |
नान्दाः
nāndāḥ |
Accusative |
नान्दम्
nāndam |
नान्दौ
nāndau |
नान्दान्
nāndān |
Instrumental |
नान्देन
nāndena |
नान्दाभ्याम्
nāndābhyām |
नान्दैः
nāndaiḥ |
Dative |
नान्दाय
nāndāya |
नान्दाभ्याम्
nāndābhyām |
नान्देभ्यः
nāndebhyaḥ |
Ablative |
नान्दात्
nāndāt |
नान्दाभ्याम्
nāndābhyām |
नान्देभ्यः
nāndebhyaḥ |
Genitive |
नान्दस्य
nāndasya |
नान्दयोः
nāndayoḥ |
नान्दानाम्
nāndānām |
Locative |
नान्दे
nānde |
नान्दयोः
nāndayoḥ |
नान्देषु
nāndeṣu |