Sanskrit tools

Sanskrit declension


Declension of नान्द nānda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दम् nāndam
नान्दे nānde
नान्दानि nāndāni
Vocative नान्द nānda
नान्दे nānde
नान्दानि nāndāni
Accusative नान्दम् nāndam
नान्दे nānde
नान्दानि nāndāni
Instrumental नान्देन nāndena
नान्दाभ्याम् nāndābhyām
नान्दैः nāndaiḥ
Dative नान्दाय nāndāya
नान्दाभ्याम् nāndābhyām
नान्देभ्यः nāndebhyaḥ
Ablative नान्दात् nāndāt
नान्दाभ्याम् nāndābhyām
नान्देभ्यः nāndebhyaḥ
Genitive नान्दस्य nāndasya
नान्दयोः nāndayoḥ
नान्दानाम् nāndānām
Locative नान्दे nānde
नान्दयोः nāndayoḥ
नान्देषु nāndeṣu