Sanskrit tools

Sanskrit declension


Declension of नान्दन nāndana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दनम् nāndanam
नान्दने nāndane
नान्दनानि nāndanāni
Vocative नान्दन nāndana
नान्दने nāndane
नान्दनानि nāndanāni
Accusative नान्दनम् nāndanam
नान्दने nāndane
नान्दनानि nāndanāni
Instrumental नान्दनेन nāndanena
नान्दनाभ्याम् nāndanābhyām
नान्दनैः nāndanaiḥ
Dative नान्दनाय nāndanāya
नान्दनाभ्याम् nāndanābhyām
नान्दनेभ्यः nāndanebhyaḥ
Ablative नान्दनात् nāndanāt
नान्दनाभ्याम् nāndanābhyām
नान्दनेभ्यः nāndanebhyaḥ
Genitive नान्दनस्य nāndanasya
नान्दनयोः nāndanayoḥ
नान्दनानाम् nāndanānām
Locative नान्दने nāndane
नान्दनयोः nāndanayoḥ
नान्दनेषु nāndaneṣu