Singular | Dual | Plural | |
Nominative |
नान्दनम्
nāndanam |
नान्दने
nāndane |
नान्दनानि
nāndanāni |
Vocative |
नान्दन
nāndana |
नान्दने
nāndane |
नान्दनानि
nāndanāni |
Accusative |
नान्दनम्
nāndanam |
नान्दने
nāndane |
नान्दनानि
nāndanāni |
Instrumental |
नान्दनेन
nāndanena |
नान्दनाभ्याम्
nāndanābhyām |
नान्दनैः
nāndanaiḥ |
Dative |
नान्दनाय
nāndanāya |
नान्दनाभ्याम्
nāndanābhyām |
नान्दनेभ्यः
nāndanebhyaḥ |
Ablative |
नान्दनात्
nāndanāt |
नान्दनाभ्याम्
nāndanābhyām |
नान्दनेभ्यः
nāndanebhyaḥ |
Genitive |
नान्दनस्य
nāndanasya |
नान्दनयोः
nāndanayoḥ |
नान्दनानाम्
nāndanānām |
Locative |
नान्दने
nāndane |
नान्दनयोः
nāndanayoḥ |
नान्दनेषु
nāndaneṣu |