| Singular | Dual | Plural |
Nominative |
नान्दिकरः
nāndikaraḥ
|
नान्दिकरौ
nāndikarau
|
नान्दिकराः
nāndikarāḥ
|
Vocative |
नान्दिकर
nāndikara
|
नान्दिकरौ
nāndikarau
|
नान्दिकराः
nāndikarāḥ
|
Accusative |
नान्दिकरम्
nāndikaram
|
नान्दिकरौ
nāndikarau
|
नान्दिकरान्
nāndikarān
|
Instrumental |
नान्दिकरेण
nāndikareṇa
|
नान्दिकराभ्याम्
nāndikarābhyām
|
नान्दिकरैः
nāndikaraiḥ
|
Dative |
नान्दिकराय
nāndikarāya
|
नान्दिकराभ्याम्
nāndikarābhyām
|
नान्दिकरेभ्यः
nāndikarebhyaḥ
|
Ablative |
नान्दिकरात्
nāndikarāt
|
नान्दिकराभ्याम्
nāndikarābhyām
|
नान्दिकरेभ्यः
nāndikarebhyaḥ
|
Genitive |
नान्दिकरस्य
nāndikarasya
|
नान्दिकरयोः
nāndikarayoḥ
|
नान्दिकराणाम्
nāndikarāṇām
|
Locative |
नान्दिकरे
nāndikare
|
नान्दिकरयोः
nāndikarayoḥ
|
नान्दिकरेषु
nāndikareṣu
|