Sanskrit tools

Sanskrit declension


Declension of नान्दिकर nāndikara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दिकरः nāndikaraḥ
नान्दिकरौ nāndikarau
नान्दिकराः nāndikarāḥ
Vocative नान्दिकर nāndikara
नान्दिकरौ nāndikarau
नान्दिकराः nāndikarāḥ
Accusative नान्दिकरम् nāndikaram
नान्दिकरौ nāndikarau
नान्दिकरान् nāndikarān
Instrumental नान्दिकरेण nāndikareṇa
नान्दिकराभ्याम् nāndikarābhyām
नान्दिकरैः nāndikaraiḥ
Dative नान्दिकराय nāndikarāya
नान्दिकराभ्याम् nāndikarābhyām
नान्दिकरेभ्यः nāndikarebhyaḥ
Ablative नान्दिकरात् nāndikarāt
नान्दिकराभ्याम् nāndikarābhyām
नान्दिकरेभ्यः nāndikarebhyaḥ
Genitive नान्दिकरस्य nāndikarasya
नान्दिकरयोः nāndikarayoḥ
नान्दिकराणाम् nāndikarāṇām
Locative नान्दिकरे nāndikare
नान्दिकरयोः nāndikarayoḥ
नान्दिकरेषु nāndikareṣu