Sanskrit tools

Sanskrit declension


Declension of नान्दिदत्त nāndidatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दिदत्तः nāndidattaḥ
नान्दिदत्तौ nāndidattau
नान्दिदत्ताः nāndidattāḥ
Vocative नान्दिदत्त nāndidatta
नान्दिदत्तौ nāndidattau
नान्दिदत्ताः nāndidattāḥ
Accusative नान्दिदत्तम् nāndidattam
नान्दिदत्तौ nāndidattau
नान्दिदत्तान् nāndidattān
Instrumental नान्दिदत्तेन nāndidattena
नान्दिदत्ताभ्याम् nāndidattābhyām
नान्दिदत्तैः nāndidattaiḥ
Dative नान्दिदत्ताय nāndidattāya
नान्दिदत्ताभ्याम् nāndidattābhyām
नान्दिदत्तेभ्यः nāndidattebhyaḥ
Ablative नान्दिदत्तात् nāndidattāt
नान्दिदत्ताभ्याम् nāndidattābhyām
नान्दिदत्तेभ्यः nāndidattebhyaḥ
Genitive नान्दिदत्तस्य nāndidattasya
नान्दिदत्तयोः nāndidattayoḥ
नान्दिदत्तानाम् nāndidattānām
Locative नान्दिदत्ते nāndidatte
नान्दिदत्तयोः nāndidattayoḥ
नान्दिदत्तेषु nāndidatteṣu