| Singular | Dual | Plural |
Nominative |
नान्दिदत्तः
nāndidattaḥ
|
नान्दिदत्तौ
nāndidattau
|
नान्दिदत्ताः
nāndidattāḥ
|
Vocative |
नान्दिदत्त
nāndidatta
|
नान्दिदत्तौ
nāndidattau
|
नान्दिदत्ताः
nāndidattāḥ
|
Accusative |
नान्दिदत्तम्
nāndidattam
|
नान्दिदत्तौ
nāndidattau
|
नान्दिदत्तान्
nāndidattān
|
Instrumental |
नान्दिदत्तेन
nāndidattena
|
नान्दिदत्ताभ्याम्
nāndidattābhyām
|
नान्दिदत्तैः
nāndidattaiḥ
|
Dative |
नान्दिदत्ताय
nāndidattāya
|
नान्दिदत्ताभ्याम्
nāndidattābhyām
|
नान्दिदत्तेभ्यः
nāndidattebhyaḥ
|
Ablative |
नान्दिदत्तात्
nāndidattāt
|
नान्दिदत्ताभ्याम्
nāndidattābhyām
|
नान्दिदत्तेभ्यः
nāndidattebhyaḥ
|
Genitive |
नान्दिदत्तस्य
nāndidattasya
|
नान्दिदत्तयोः
nāndidattayoḥ
|
नान्दिदत्तानाम्
nāndidattānām
|
Locative |
नान्दिदत्ते
nāndidatte
|
नान्दिदत्तयोः
nāndidattayoḥ
|
नान्दिदत्तेषु
nāndidatteṣu
|