Singular | Dual | Plural | |
Nominative |
नान्दिकम्
nāndikam |
नान्दिके
nāndike |
नान्दिकानि
nāndikāni |
Vocative |
नान्दिक
nāndika |
नान्दिके
nāndike |
नान्दिकानि
nāndikāni |
Accusative |
नान्दिकम्
nāndikam |
नान्दिके
nāndike |
नान्दिकानि
nāndikāni |
Instrumental |
नान्दिकेन
nāndikena |
नान्दिकाभ्याम्
nāndikābhyām |
नान्दिकैः
nāndikaiḥ |
Dative |
नान्दिकाय
nāndikāya |
नान्दिकाभ्याम्
nāndikābhyām |
नान्दिकेभ्यः
nāndikebhyaḥ |
Ablative |
नान्दिकात्
nāndikāt |
नान्दिकाभ्याम्
nāndikābhyām |
नान्दिकेभ्यः
nāndikebhyaḥ |
Genitive |
नान्दिकस्य
nāndikasya |
नान्दिकयोः
nāndikayoḥ |
नान्दिकानाम्
nāndikānām |
Locative |
नान्दिके
nāndike |
नान्दिकयोः
nāndikayoḥ |
नान्दिकेषु
nāndikeṣu |