Sanskrit tools

Sanskrit declension


Declension of नान्दिक nāndika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दिकम् nāndikam
नान्दिके nāndike
नान्दिकानि nāndikāni
Vocative नान्दिक nāndika
नान्दिके nāndike
नान्दिकानि nāndikāni
Accusative नान्दिकम् nāndikam
नान्दिके nāndike
नान्दिकानि nāndikāni
Instrumental नान्दिकेन nāndikena
नान्दिकाभ्याम् nāndikābhyām
नान्दिकैः nāndikaiḥ
Dative नान्दिकाय nāndikāya
नान्दिकाभ्याम् nāndikābhyām
नान्दिकेभ्यः nāndikebhyaḥ
Ablative नान्दिकात् nāndikāt
नान्दिकाभ्याम् nāndikābhyām
नान्दिकेभ्यः nāndikebhyaḥ
Genitive नान्दिकस्य nāndikasya
नान्दिकयोः nāndikayoḥ
नान्दिकानाम् nāndikānām
Locative नान्दिके nāndike
नान्दिकयोः nāndikayoḥ
नान्दिकेषु nāndikeṣu