| Singular | Dual | Plural |
Nominative |
नान्दीघोषः
nāndīghoṣaḥ
|
नान्दीघोषौ
nāndīghoṣau
|
नान्दीघोषाः
nāndīghoṣāḥ
|
Vocative |
नान्दीघोष
nāndīghoṣa
|
नान्दीघोषौ
nāndīghoṣau
|
नान्दीघोषाः
nāndīghoṣāḥ
|
Accusative |
नान्दीघोषम्
nāndīghoṣam
|
नान्दीघोषौ
nāndīghoṣau
|
नान्दीघोषान्
nāndīghoṣān
|
Instrumental |
नान्दीघोषेण
nāndīghoṣeṇa
|
नान्दीघोषाभ्याम्
nāndīghoṣābhyām
|
नान्दीघोषैः
nāndīghoṣaiḥ
|
Dative |
नान्दीघोषाय
nāndīghoṣāya
|
नान्दीघोषाभ्याम्
nāndīghoṣābhyām
|
नान्दीघोषेभ्यः
nāndīghoṣebhyaḥ
|
Ablative |
नान्दीघोषात्
nāndīghoṣāt
|
नान्दीघोषाभ्याम्
nāndīghoṣābhyām
|
नान्दीघोषेभ्यः
nāndīghoṣebhyaḥ
|
Genitive |
नान्दीघोषस्य
nāndīghoṣasya
|
नान्दीघोषयोः
nāndīghoṣayoḥ
|
नान्दीघोषाणाम्
nāndīghoṣāṇām
|
Locative |
नान्दीघोषे
nāndīghoṣe
|
नान्दीघोषयोः
nāndīghoṣayoḥ
|
नान्दीघोषेषु
nāndīghoṣeṣu
|