Sanskrit tools

Sanskrit declension


Declension of नान्दीघोष nāndīghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीघोषः nāndīghoṣaḥ
नान्दीघोषौ nāndīghoṣau
नान्दीघोषाः nāndīghoṣāḥ
Vocative नान्दीघोष nāndīghoṣa
नान्दीघोषौ nāndīghoṣau
नान्दीघोषाः nāndīghoṣāḥ
Accusative नान्दीघोषम् nāndīghoṣam
नान्दीघोषौ nāndīghoṣau
नान्दीघोषान् nāndīghoṣān
Instrumental नान्दीघोषेण nāndīghoṣeṇa
नान्दीघोषाभ्याम् nāndīghoṣābhyām
नान्दीघोषैः nāndīghoṣaiḥ
Dative नान्दीघोषाय nāndīghoṣāya
नान्दीघोषाभ्याम् nāndīghoṣābhyām
नान्दीघोषेभ्यः nāndīghoṣebhyaḥ
Ablative नान्दीघोषात् nāndīghoṣāt
नान्दीघोषाभ्याम् nāndīghoṣābhyām
नान्दीघोषेभ्यः nāndīghoṣebhyaḥ
Genitive नान्दीघोषस्य nāndīghoṣasya
नान्दीघोषयोः nāndīghoṣayoḥ
नान्दीघोषाणाम् nāndīghoṣāṇām
Locative नान्दीघोषे nāndīghoṣe
नान्दीघोषयोः nāndīghoṣayoḥ
नान्दीघोषेषु nāndīghoṣeṣu