| Singular | Dual | Plural |
Nominative |
नान्दीनादः
nāndīnādaḥ
|
नान्दीनादौ
nāndīnādau
|
नान्दीनादाः
nāndīnādāḥ
|
Vocative |
नान्दीनाद
nāndīnāda
|
नान्दीनादौ
nāndīnādau
|
नान्दीनादाः
nāndīnādāḥ
|
Accusative |
नान्दीनादम्
nāndīnādam
|
नान्दीनादौ
nāndīnādau
|
नान्दीनादान्
nāndīnādān
|
Instrumental |
नान्दीनादेन
nāndīnādena
|
नान्दीनादाभ्याम्
nāndīnādābhyām
|
नान्दीनादैः
nāndīnādaiḥ
|
Dative |
नान्दीनादाय
nāndīnādāya
|
नान्दीनादाभ्याम्
nāndīnādābhyām
|
नान्दीनादेभ्यः
nāndīnādebhyaḥ
|
Ablative |
नान्दीनादात्
nāndīnādāt
|
नान्दीनादाभ्याम्
nāndīnādābhyām
|
नान्दीनादेभ्यः
nāndīnādebhyaḥ
|
Genitive |
नान्दीनादस्य
nāndīnādasya
|
नान्दीनादयोः
nāndīnādayoḥ
|
नान्दीनादानाम्
nāndīnādānām
|
Locative |
नान्दीनादे
nāndīnāde
|
नान्दीनादयोः
nāndīnādayoḥ
|
नान्दीनादेषु
nāndīnādeṣu
|