Sanskrit tools

Sanskrit declension


Declension of नान्दीनाद nāndīnāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीनादः nāndīnādaḥ
नान्दीनादौ nāndīnādau
नान्दीनादाः nāndīnādāḥ
Vocative नान्दीनाद nāndīnāda
नान्दीनादौ nāndīnādau
नान्दीनादाः nāndīnādāḥ
Accusative नान्दीनादम् nāndīnādam
नान्दीनादौ nāndīnādau
नान्दीनादान् nāndīnādān
Instrumental नान्दीनादेन nāndīnādena
नान्दीनादाभ्याम् nāndīnādābhyām
नान्दीनादैः nāndīnādaiḥ
Dative नान्दीनादाय nāndīnādāya
नान्दीनादाभ्याम् nāndīnādābhyām
नान्दीनादेभ्यः nāndīnādebhyaḥ
Ablative नान्दीनादात् nāndīnādāt
नान्दीनादाभ्याम् nāndīnādābhyām
नान्दीनादेभ्यः nāndīnādebhyaḥ
Genitive नान्दीनादस्य nāndīnādasya
नान्दीनादयोः nāndīnādayoḥ
नान्दीनादानाम् nāndīnādānām
Locative नान्दीनादे nāndīnāde
नान्दीनादयोः nāndīnādayoḥ
नान्दीनादेषु nāndīnādeṣu