| Singular | Dual | Plural |
Nominative |
नान्दीनिनादः
nāndīninādaḥ
|
नान्दीनिनादौ
nāndīninādau
|
नान्दीनिनादाः
nāndīninādāḥ
|
Vocative |
नान्दीनिनाद
nāndīnināda
|
नान्दीनिनादौ
nāndīninādau
|
नान्दीनिनादाः
nāndīninādāḥ
|
Accusative |
नान्दीनिनादम्
nāndīninādam
|
नान्दीनिनादौ
nāndīninādau
|
नान्दीनिनादान्
nāndīninādān
|
Instrumental |
नान्दीनिनादेन
nāndīninādena
|
नान्दीनिनादाभ्याम्
nāndīninādābhyām
|
नान्दीनिनादैः
nāndīninādaiḥ
|
Dative |
नान्दीनिनादाय
nāndīninādāya
|
नान्दीनिनादाभ्याम्
nāndīninādābhyām
|
नान्दीनिनादेभ्यः
nāndīninādebhyaḥ
|
Ablative |
नान्दीनिनादात्
nāndīninādāt
|
नान्दीनिनादाभ्याम्
nāndīninādābhyām
|
नान्दीनिनादेभ्यः
nāndīninādebhyaḥ
|
Genitive |
नान्दीनिनादस्य
nāndīninādasya
|
नान्दीनिनादयोः
nāndīninādayoḥ
|
नान्दीनिनादानाम्
nāndīninādānām
|
Locative |
नान्दीनिनादे
nāndīnināde
|
नान्दीनिनादयोः
nāndīninādayoḥ
|
नान्दीनिनादेषु
nāndīninādeṣu
|