| Singular | Dual | Plural |
Nominative |
नान्दीपुरकम्
nāndīpurakam
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाणि
nāndīpurakāṇi
|
Vocative |
नान्दीपुरक
nāndīpuraka
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाणि
nāndīpurakāṇi
|
Accusative |
नान्दीपुरकम्
nāndīpurakam
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाणि
nāndīpurakāṇi
|
Instrumental |
नान्दीपुरकेण
nāndīpurakeṇa
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकैः
nāndīpurakaiḥ
|
Dative |
नान्दीपुरकाय
nāndīpurakāya
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकेभ्यः
nāndīpurakebhyaḥ
|
Ablative |
नान्दीपुरकात्
nāndīpurakāt
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकेभ्यः
nāndīpurakebhyaḥ
|
Genitive |
नान्दीपुरकस्य
nāndīpurakasya
|
नान्दीपुरकयोः
nāndīpurakayoḥ
|
नान्दीपुरकाणाम्
nāndīpurakāṇām
|
Locative |
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकयोः
nāndīpurakayoḥ
|
नान्दीपुरकेषु
nāndīpurakeṣu
|