Sanskrit tools

Sanskrit declension


Declension of नान्दीमुख nāndīmukha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीमुखम् nāndīmukham
नान्दीमुखे nāndīmukhe
नान्दीमुखानि nāndīmukhāni
Vocative नान्दीमुख nāndīmukha
नान्दीमुखे nāndīmukhe
नान्दीमुखानि nāndīmukhāni
Accusative नान्दीमुखम् nāndīmukham
नान्दीमुखे nāndīmukhe
नान्दीमुखानि nāndīmukhāni
Instrumental नान्दीमुखेन nāndīmukhena
नान्दीमुखाभ्याम् nāndīmukhābhyām
नान्दीमुखैः nāndīmukhaiḥ
Dative नान्दीमुखाय nāndīmukhāya
नान्दीमुखाभ्याम् nāndīmukhābhyām
नान्दीमुखेभ्यः nāndīmukhebhyaḥ
Ablative नान्दीमुखात् nāndīmukhāt
नान्दीमुखाभ्याम् nāndīmukhābhyām
नान्दीमुखेभ्यः nāndīmukhebhyaḥ
Genitive नान्दीमुखस्य nāndīmukhasya
नान्दीमुखयोः nāndīmukhayoḥ
नान्दीमुखानाम् nāndīmukhānām
Locative नान्दीमुखे nāndīmukhe
नान्दीमुखयोः nāndīmukhayoḥ
नान्दीमुखेषु nāndīmukheṣu