Sanskrit tools

Sanskrit declension


Declension of नान्दीमुखश्राद्धनिरूपण nāndīmukhaśrāddhanirūpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीमुखश्राद्धनिरूपणम् nāndīmukhaśrāddhanirūpaṇam
नान्दीमुखश्राद्धनिरूपणे nāndīmukhaśrāddhanirūpaṇe
नान्दीमुखश्राद्धनिरूपणानि nāndīmukhaśrāddhanirūpaṇāni
Vocative नान्दीमुखश्राद्धनिरूपण nāndīmukhaśrāddhanirūpaṇa
नान्दीमुखश्राद्धनिरूपणे nāndīmukhaśrāddhanirūpaṇe
नान्दीमुखश्राद्धनिरूपणानि nāndīmukhaśrāddhanirūpaṇāni
Accusative नान्दीमुखश्राद्धनिरूपणम् nāndīmukhaśrāddhanirūpaṇam
नान्दीमुखश्राद्धनिरूपणे nāndīmukhaśrāddhanirūpaṇe
नान्दीमुखश्राद्धनिरूपणानि nāndīmukhaśrāddhanirūpaṇāni
Instrumental नान्दीमुखश्राद्धनिरूपणेन nāndīmukhaśrāddhanirūpaṇena
नान्दीमुखश्राद्धनिरूपणाभ्याम् nāndīmukhaśrāddhanirūpaṇābhyām
नान्दीमुखश्राद्धनिरूपणैः nāndīmukhaśrāddhanirūpaṇaiḥ
Dative नान्दीमुखश्राद्धनिरूपणाय nāndīmukhaśrāddhanirūpaṇāya
नान्दीमुखश्राद्धनिरूपणाभ्याम् nāndīmukhaśrāddhanirūpaṇābhyām
नान्दीमुखश्राद्धनिरूपणेभ्यः nāndīmukhaśrāddhanirūpaṇebhyaḥ
Ablative नान्दीमुखश्राद्धनिरूपणात् nāndīmukhaśrāddhanirūpaṇāt
नान्दीमुखश्राद्धनिरूपणाभ्याम् nāndīmukhaśrāddhanirūpaṇābhyām
नान्दीमुखश्राद्धनिरूपणेभ्यः nāndīmukhaśrāddhanirūpaṇebhyaḥ
Genitive नान्दीमुखश्राद्धनिरूपणस्य nāndīmukhaśrāddhanirūpaṇasya
नान्दीमुखश्राद्धनिरूपणयोः nāndīmukhaśrāddhanirūpaṇayoḥ
नान्दीमुखश्राद्धनिरूपणानाम् nāndīmukhaśrāddhanirūpaṇānām
Locative नान्दीमुखश्राद्धनिरूपणे nāndīmukhaśrāddhanirūpaṇe
नान्दीमुखश्राद्धनिरूपणयोः nāndīmukhaśrāddhanirūpaṇayoḥ
नान्दीमुखश्राद्धनिरूपणेषु nāndīmukhaśrāddhanirūpaṇeṣu