| Singular | Dual | Plural |
Nominative |
नान्दीमुखश्राद्धनिरूपणम्
nāndīmukhaśrāddhanirūpaṇam
|
नान्दीमुखश्राद्धनिरूपणे
nāndīmukhaśrāddhanirūpaṇe
|
नान्दीमुखश्राद्धनिरूपणानि
nāndīmukhaśrāddhanirūpaṇāni
|
Vocative |
नान्दीमुखश्राद्धनिरूपण
nāndīmukhaśrāddhanirūpaṇa
|
नान्दीमुखश्राद्धनिरूपणे
nāndīmukhaśrāddhanirūpaṇe
|
नान्दीमुखश्राद्धनिरूपणानि
nāndīmukhaśrāddhanirūpaṇāni
|
Accusative |
नान्दीमुखश्राद्धनिरूपणम्
nāndīmukhaśrāddhanirūpaṇam
|
नान्दीमुखश्राद्धनिरूपणे
nāndīmukhaśrāddhanirūpaṇe
|
नान्दीमुखश्राद्धनिरूपणानि
nāndīmukhaśrāddhanirūpaṇāni
|
Instrumental |
नान्दीमुखश्राद्धनिरूपणेन
nāndīmukhaśrāddhanirūpaṇena
|
नान्दीमुखश्राद्धनिरूपणाभ्याम्
nāndīmukhaśrāddhanirūpaṇābhyām
|
नान्दीमुखश्राद्धनिरूपणैः
nāndīmukhaśrāddhanirūpaṇaiḥ
|
Dative |
नान्दीमुखश्राद्धनिरूपणाय
nāndīmukhaśrāddhanirūpaṇāya
|
नान्दीमुखश्राद्धनिरूपणाभ्याम्
nāndīmukhaśrāddhanirūpaṇābhyām
|
नान्दीमुखश्राद्धनिरूपणेभ्यः
nāndīmukhaśrāddhanirūpaṇebhyaḥ
|
Ablative |
नान्दीमुखश्राद्धनिरूपणात्
nāndīmukhaśrāddhanirūpaṇāt
|
नान्दीमुखश्राद्धनिरूपणाभ्याम्
nāndīmukhaśrāddhanirūpaṇābhyām
|
नान्दीमुखश्राद्धनिरूपणेभ्यः
nāndīmukhaśrāddhanirūpaṇebhyaḥ
|
Genitive |
नान्दीमुखश्राद्धनिरूपणस्य
nāndīmukhaśrāddhanirūpaṇasya
|
नान्दीमुखश्राद्धनिरूपणयोः
nāndīmukhaśrāddhanirūpaṇayoḥ
|
नान्दीमुखश्राद्धनिरूपणानाम्
nāndīmukhaśrāddhanirūpaṇānām
|
Locative |
नान्दीमुखश्राद्धनिरूपणे
nāndīmukhaśrāddhanirūpaṇe
|
नान्दीमुखश्राद्धनिरूपणयोः
nāndīmukhaśrāddhanirūpaṇayoḥ
|
नान्दीमुखश्राद्धनिरूपणेषु
nāndīmukhaśrāddhanirūpaṇeṣu
|