| Singular | Dual | Plural |
Nominative |
नान्दीमुखश्राद्धप्रयोगः
nāndīmukhaśrāddhaprayogaḥ
|
नान्दीमुखश्राद्धप्रयोगौ
nāndīmukhaśrāddhaprayogau
|
नान्दीमुखश्राद्धप्रयोगाः
nāndīmukhaśrāddhaprayogāḥ
|
Vocative |
नान्दीमुखश्राद्धप्रयोग
nāndīmukhaśrāddhaprayoga
|
नान्दीमुखश्राद्धप्रयोगौ
nāndīmukhaśrāddhaprayogau
|
नान्दीमुखश्राद्धप्रयोगाः
nāndīmukhaśrāddhaprayogāḥ
|
Accusative |
नान्दीमुखश्राद्धप्रयोगम्
nāndīmukhaśrāddhaprayogam
|
नान्दीमुखश्राद्धप्रयोगौ
nāndīmukhaśrāddhaprayogau
|
नान्दीमुखश्राद्धप्रयोगान्
nāndīmukhaśrāddhaprayogān
|
Instrumental |
नान्दीमुखश्राद्धप्रयोगेण
nāndīmukhaśrāddhaprayogeṇa
|
नान्दीमुखश्राद्धप्रयोगाभ्याम्
nāndīmukhaśrāddhaprayogābhyām
|
नान्दीमुखश्राद्धप्रयोगैः
nāndīmukhaśrāddhaprayogaiḥ
|
Dative |
नान्दीमुखश्राद्धप्रयोगाय
nāndīmukhaśrāddhaprayogāya
|
नान्दीमुखश्राद्धप्रयोगाभ्याम्
nāndīmukhaśrāddhaprayogābhyām
|
नान्दीमुखश्राद्धप्रयोगेभ्यः
nāndīmukhaśrāddhaprayogebhyaḥ
|
Ablative |
नान्दीमुखश्राद्धप्रयोगात्
nāndīmukhaśrāddhaprayogāt
|
नान्दीमुखश्राद्धप्रयोगाभ्याम्
nāndīmukhaśrāddhaprayogābhyām
|
नान्दीमुखश्राद्धप्रयोगेभ्यः
nāndīmukhaśrāddhaprayogebhyaḥ
|
Genitive |
नान्दीमुखश्राद्धप्रयोगस्य
nāndīmukhaśrāddhaprayogasya
|
नान्दीमुखश्राद्धप्रयोगयोः
nāndīmukhaśrāddhaprayogayoḥ
|
नान्दीमुखश्राद्धप्रयोगाणाम्
nāndīmukhaśrāddhaprayogāṇām
|
Locative |
नान्दीमुखश्राद्धप्रयोगे
nāndīmukhaśrāddhaprayoge
|
नान्दीमुखश्राद्धप्रयोगयोः
nāndīmukhaśrāddhaprayogayoḥ
|
नान्दीमुखश्राद्धप्रयोगेषु
nāndīmukhaśrāddhaprayogeṣu
|