Sanskrit tools

Sanskrit declension


Declension of नान्दीमुखश्राद्धप्रयोग nāndīmukhaśrāddhaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नान्दीमुखश्राद्धप्रयोगः nāndīmukhaśrāddhaprayogaḥ
नान्दीमुखश्राद्धप्रयोगौ nāndīmukhaśrāddhaprayogau
नान्दीमुखश्राद्धप्रयोगाः nāndīmukhaśrāddhaprayogāḥ
Vocative नान्दीमुखश्राद्धप्रयोग nāndīmukhaśrāddhaprayoga
नान्दीमुखश्राद्धप्रयोगौ nāndīmukhaśrāddhaprayogau
नान्दीमुखश्राद्धप्रयोगाः nāndīmukhaśrāddhaprayogāḥ
Accusative नान्दीमुखश्राद्धप्रयोगम् nāndīmukhaśrāddhaprayogam
नान्दीमुखश्राद्धप्रयोगौ nāndīmukhaśrāddhaprayogau
नान्दीमुखश्राद्धप्रयोगान् nāndīmukhaśrāddhaprayogān
Instrumental नान्दीमुखश्राद्धप्रयोगेण nāndīmukhaśrāddhaprayogeṇa
नान्दीमुखश्राद्धप्रयोगाभ्याम् nāndīmukhaśrāddhaprayogābhyām
नान्दीमुखश्राद्धप्रयोगैः nāndīmukhaśrāddhaprayogaiḥ
Dative नान्दीमुखश्राद्धप्रयोगाय nāndīmukhaśrāddhaprayogāya
नान्दीमुखश्राद्धप्रयोगाभ्याम् nāndīmukhaśrāddhaprayogābhyām
नान्दीमुखश्राद्धप्रयोगेभ्यः nāndīmukhaśrāddhaprayogebhyaḥ
Ablative नान्दीमुखश्राद्धप्रयोगात् nāndīmukhaśrāddhaprayogāt
नान्दीमुखश्राद्धप्रयोगाभ्याम् nāndīmukhaśrāddhaprayogābhyām
नान्दीमुखश्राद्धप्रयोगेभ्यः nāndīmukhaśrāddhaprayogebhyaḥ
Genitive नान्दीमुखश्राद्धप्रयोगस्य nāndīmukhaśrāddhaprayogasya
नान्दीमुखश्राद्धप्रयोगयोः nāndīmukhaśrāddhaprayogayoḥ
नान्दीमुखश्राद्धप्रयोगाणाम् nāndīmukhaśrāddhaprayogāṇām
Locative नान्दीमुखश्राद्धप्रयोगे nāndīmukhaśrāddhaprayoge
नान्दीमुखश्राद्धप्रयोगयोः nāndīmukhaśrāddhaprayogayoḥ
नान्दीमुखश्राद्धप्रयोगेषु nāndīmukhaśrāddhaprayogeṣu