| Singular | Dual | Plural |
Nominative |
नान्दीरवः
nāndīravaḥ
|
नान्दीरवौ
nāndīravau
|
नान्दीरवाः
nāndīravāḥ
|
Vocative |
नान्दीरव
nāndīrava
|
नान्दीरवौ
nāndīravau
|
नान्दीरवाः
nāndīravāḥ
|
Accusative |
नान्दीरवम्
nāndīravam
|
नान्दीरवौ
nāndīravau
|
नान्दीरवान्
nāndīravān
|
Instrumental |
नान्दीरवेण
nāndīraveṇa
|
नान्दीरवाभ्याम्
nāndīravābhyām
|
नान्दीरवैः
nāndīravaiḥ
|
Dative |
नान्दीरवाय
nāndīravāya
|
नान्दीरवाभ्याम्
nāndīravābhyām
|
नान्दीरवेभ्यः
nāndīravebhyaḥ
|
Ablative |
नान्दीरवात्
nāndīravāt
|
नान्दीरवाभ्याम्
nāndīravābhyām
|
नान्दीरवेभ्यः
nāndīravebhyaḥ
|
Genitive |
नान्दीरवस्य
nāndīravasya
|
नान्दीरवयोः
nāndīravayoḥ
|
नान्दीरवाणाम्
nāndīravāṇām
|
Locative |
नान्दीरवे
nāndīrave
|
नान्दीरवयोः
nāndīravayoḥ
|
नान्दीरवेषु
nāndīraveṣu
|