Singular | Dual | Plural | |
Nominative |
नापितवास्तु
nāpitavāstu |
नापितवास्तुनी
nāpitavāstunī |
नापितवास्तूनि
nāpitavāstūni |
Vocative |
नापितवास्तो
nāpitavāsto नापितवास्तु nāpitavāstu |
नापितवास्तुनी
nāpitavāstunī |
नापितवास्तूनि
nāpitavāstūni |
Accusative |
नापितवास्तु
nāpitavāstu |
नापितवास्तुनी
nāpitavāstunī |
नापितवास्तूनि
nāpitavāstūni |
Instrumental |
नापितवास्तुना
nāpitavāstunā |
नापितवास्तुभ्याम्
nāpitavāstubhyām |
नापितवास्तुभिः
nāpitavāstubhiḥ |
Dative |
नापितवास्तुने
nāpitavāstune |
नापितवास्तुभ्याम्
nāpitavāstubhyām |
नापितवास्तुभ्यः
nāpitavāstubhyaḥ |
Ablative |
नापितवास्तुनः
nāpitavāstunaḥ |
नापितवास्तुभ्याम्
nāpitavāstubhyām |
नापितवास्तुभ्यः
nāpitavāstubhyaḥ |
Genitive |
नापितवास्तुनः
nāpitavāstunaḥ |
नापितवास्तुनोः
nāpitavāstunoḥ |
नापितवास्तूनाम्
nāpitavāstūnām |
Locative |
नापितवास्तुनि
nāpitavāstuni |
नापितवास्तुनोः
nāpitavāstunoḥ |
नापितवास्तुषु
nāpitavāstuṣu |