Sanskrit tools

Sanskrit declension


Declension of नापितवास्तुक nāpitavāstuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नापितवास्तुकः nāpitavāstukaḥ
नापितवास्तुकौ nāpitavāstukau
नापितवास्तुकाः nāpitavāstukāḥ
Vocative नापितवास्तुक nāpitavāstuka
नापितवास्तुकौ nāpitavāstukau
नापितवास्तुकाः nāpitavāstukāḥ
Accusative नापितवास्तुकम् nāpitavāstukam
नापितवास्तुकौ nāpitavāstukau
नापितवास्तुकान् nāpitavāstukān
Instrumental नापितवास्तुकेन nāpitavāstukena
नापितवास्तुकाभ्याम् nāpitavāstukābhyām
नापितवास्तुकैः nāpitavāstukaiḥ
Dative नापितवास्तुकाय nāpitavāstukāya
नापितवास्तुकाभ्याम् nāpitavāstukābhyām
नापितवास्तुकेभ्यः nāpitavāstukebhyaḥ
Ablative नापितवास्तुकात् nāpitavāstukāt
नापितवास्तुकाभ्याम् nāpitavāstukābhyām
नापितवास्तुकेभ्यः nāpitavāstukebhyaḥ
Genitive नापितवास्तुकस्य nāpitavāstukasya
नापितवास्तुकयोः nāpitavāstukayoḥ
नापितवास्तुकानाम् nāpitavāstukānām
Locative नापितवास्तुके nāpitavāstuke
नापितवास्तुकयोः nāpitavāstukayoḥ
नापितवास्तुकेषु nāpitavāstukeṣu