| Singular | Dual | Plural |
Nominative |
नापितायनिः
nāpitāyaniḥ
|
नापितायनी
nāpitāyanī
|
नापितायनयः
nāpitāyanayaḥ
|
Vocative |
नापितायने
nāpitāyane
|
नापितायनी
nāpitāyanī
|
नापितायनयः
nāpitāyanayaḥ
|
Accusative |
नापितायनिम्
nāpitāyanim
|
नापितायनी
nāpitāyanī
|
नापितायनीन्
nāpitāyanīn
|
Instrumental |
नापितायनिना
nāpitāyaninā
|
नापितायनिभ्याम्
nāpitāyanibhyām
|
नापितायनिभिः
nāpitāyanibhiḥ
|
Dative |
नापितायनये
nāpitāyanaye
|
नापितायनिभ्याम्
nāpitāyanibhyām
|
नापितायनिभ्यः
nāpitāyanibhyaḥ
|
Ablative |
नापितायनेः
nāpitāyaneḥ
|
नापितायनिभ्याम्
nāpitāyanibhyām
|
नापितायनिभ्यः
nāpitāyanibhyaḥ
|
Genitive |
नापितायनेः
nāpitāyaneḥ
|
नापितायन्योः
nāpitāyanyoḥ
|
नापितायनीनाम्
nāpitāyanīnām
|
Locative |
नापितायनौ
nāpitāyanau
|
नापितायन्योः
nāpitāyanyoḥ
|
नापितायनिषु
nāpitāyaniṣu
|