Singular | Dual | Plural | |
Nominative |
नापित्यः
nāpityaḥ |
नापित्यौ
nāpityau |
नापित्याः
nāpityāḥ |
Vocative |
नापित्य
nāpitya |
नापित्यौ
nāpityau |
नापित्याः
nāpityāḥ |
Accusative |
नापित्यम्
nāpityam |
नापित्यौ
nāpityau |
नापित्यान्
nāpityān |
Instrumental |
नापित्येन
nāpityena |
नापित्याभ्याम्
nāpityābhyām |
नापित्यैः
nāpityaiḥ |
Dative |
नापित्याय
nāpityāya |
नापित्याभ्याम्
nāpityābhyām |
नापित्येभ्यः
nāpityebhyaḥ |
Ablative |
नापित्यात्
nāpityāt |
नापित्याभ्याम्
nāpityābhyām |
नापित्येभ्यः
nāpityebhyaḥ |
Genitive |
नापित्यस्य
nāpityasya |
नापित्ययोः
nāpityayoḥ |
नापित्यानाम्
nāpityānām |
Locative |
नापित्ये
nāpitye |
नापित्ययोः
nāpityayoḥ |
नापित्येषु
nāpityeṣu |