| Singular | Dual | Plural | |
| Nominative |
नाभः
nābhaḥ |
नाभौ
nābhau |
नाभाः
nābhāḥ |
| Vocative |
नाभ
nābha |
नाभौ
nābhau |
नाभाः
nābhāḥ |
| Accusative |
नाभम्
nābham |
नाभौ
nābhau |
नाभान्
nābhān |
| Instrumental |
नाभेन
nābhena |
नाभाभ्याम्
nābhābhyām |
नाभैः
nābhaiḥ |
| Dative |
नाभाय
nābhāya |
नाभाभ्याम्
nābhābhyām |
नाभेभ्यः
nābhebhyaḥ |
| Ablative |
नाभात्
nābhāt |
नाभाभ्याम्
nābhābhyām |
नाभेभ्यः
nābhebhyaḥ |
| Genitive |
नाभस्य
nābhasya |
नाभयोः
nābhayoḥ |
नाभानाम्
nābhānām |
| Locative |
नाभे
nābhe |
नाभयोः
nābhayoḥ |
नाभेषु
nābheṣu |