Sanskrit tools

Sanskrit declension


Declension of नाभानेदिष्ठा nābhānediṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभानेदिष्ठा nābhānediṣṭhā
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठाः nābhānediṣṭhāḥ
Vocative नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठाः nābhānediṣṭhāḥ
Accusative नाभानेदिष्ठाम् nābhānediṣṭhām
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठाः nābhānediṣṭhāḥ
Instrumental नाभानेदिष्ठया nābhānediṣṭhayā
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठाभिः nābhānediṣṭhābhiḥ
Dative नाभानेदिष्ठायै nābhānediṣṭhāyai
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठाभ्यः nābhānediṣṭhābhyaḥ
Ablative नाभानेदिष्ठायाः nābhānediṣṭhāyāḥ
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठाभ्यः nābhānediṣṭhābhyaḥ
Genitive नाभानेदिष्ठायाः nābhānediṣṭhāyāḥ
नाभानेदिष्ठयोः nābhānediṣṭhayoḥ
नाभानेदिष्ठानाम् nābhānediṣṭhānām
Locative नाभानेदिष्ठायाम् nābhānediṣṭhāyām
नाभानेदिष्ठयोः nābhānediṣṭhayoḥ
नाभानेदिष्ठासु nābhānediṣṭhāsu