| Singular | Dual | Plural |
Nominative |
नाभानेदिष्ठा
nābhānediṣṭhā
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठाः
nābhānediṣṭhāḥ
|
Vocative |
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठाः
nābhānediṣṭhāḥ
|
Accusative |
नाभानेदिष्ठाम्
nābhānediṣṭhām
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठाः
nābhānediṣṭhāḥ
|
Instrumental |
नाभानेदिष्ठया
nābhānediṣṭhayā
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठाभिः
nābhānediṣṭhābhiḥ
|
Dative |
नाभानेदिष्ठायै
nābhānediṣṭhāyai
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठाभ्यः
nābhānediṣṭhābhyaḥ
|
Ablative |
नाभानेदिष्ठायाः
nābhānediṣṭhāyāḥ
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठाभ्यः
nābhānediṣṭhābhyaḥ
|
Genitive |
नाभानेदिष्ठायाः
nābhānediṣṭhāyāḥ
|
नाभानेदिष्ठयोः
nābhānediṣṭhayoḥ
|
नाभानेदिष्ठानाम्
nābhānediṣṭhānām
|
Locative |
नाभानेदिष्ठायाम्
nābhānediṣṭhāyām
|
नाभानेदिष्ठयोः
nābhānediṣṭhayoḥ
|
नाभानेदिष्ठासु
nābhānediṣṭhāsu
|