Sanskrit tools

Sanskrit declension


Declension of नाभानेदिष्ठ nābhānediṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभानेदिष्ठम् nābhānediṣṭham
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठानि nābhānediṣṭhāni
Vocative नाभानेदिष्ठ nābhānediṣṭha
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठानि nābhānediṣṭhāni
Accusative नाभानेदिष्ठम् nābhānediṣṭham
नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठानि nābhānediṣṭhāni
Instrumental नाभानेदिष्ठेन nābhānediṣṭhena
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठैः nābhānediṣṭhaiḥ
Dative नाभानेदिष्ठाय nābhānediṣṭhāya
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठेभ्यः nābhānediṣṭhebhyaḥ
Ablative नाभानेदिष्ठात् nābhānediṣṭhāt
नाभानेदिष्ठाभ्याम् nābhānediṣṭhābhyām
नाभानेदिष्ठेभ्यः nābhānediṣṭhebhyaḥ
Genitive नाभानेदिष्ठस्य nābhānediṣṭhasya
नाभानेदिष्ठयोः nābhānediṣṭhayoḥ
नाभानेदिष्ठानाम् nābhānediṣṭhānām
Locative नाभानेदिष्ठे nābhānediṣṭhe
नाभानेदिष्ठयोः nābhānediṣṭhayoḥ
नाभानेदिष्ठेषु nābhānediṣṭheṣu