| Singular | Dual | Plural |
Nominative |
नाभानेदिष्ठम्
nābhānediṣṭham
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठानि
nābhānediṣṭhāni
|
Vocative |
नाभानेदिष्ठ
nābhānediṣṭha
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठानि
nābhānediṣṭhāni
|
Accusative |
नाभानेदिष्ठम्
nābhānediṣṭham
|
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठानि
nābhānediṣṭhāni
|
Instrumental |
नाभानेदिष्ठेन
nābhānediṣṭhena
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठैः
nābhānediṣṭhaiḥ
|
Dative |
नाभानेदिष्ठाय
nābhānediṣṭhāya
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठेभ्यः
nābhānediṣṭhebhyaḥ
|
Ablative |
नाभानेदिष्ठात्
nābhānediṣṭhāt
|
नाभानेदिष्ठाभ्याम्
nābhānediṣṭhābhyām
|
नाभानेदिष्ठेभ्यः
nābhānediṣṭhebhyaḥ
|
Genitive |
नाभानेदिष्ठस्य
nābhānediṣṭhasya
|
नाभानेदिष्ठयोः
nābhānediṣṭhayoḥ
|
नाभानेदिष्ठानाम्
nābhānediṣṭhānām
|
Locative |
नाभानेदिष्ठे
nābhānediṣṭhe
|
नाभानेदिष्ठयोः
nābhānediṣṭhayoḥ
|
नाभानेदिष्ठेषु
nābhānediṣṭheṣu
|