| Singular | Dual | Plural |
| Nominative |
नाभिकुपिका
nābhikupikā
|
नाभिकुपिके
nābhikupike
|
नाभिकुपिकाः
nābhikupikāḥ
|
| Vocative |
नाभिकुपिके
nābhikupike
|
नाभिकुपिके
nābhikupike
|
नाभिकुपिकाः
nābhikupikāḥ
|
| Accusative |
नाभिकुपिकाम्
nābhikupikām
|
नाभिकुपिके
nābhikupike
|
नाभिकुपिकाः
nābhikupikāḥ
|
| Instrumental |
नाभिकुपिकया
nābhikupikayā
|
नाभिकुपिकाभ्याम्
nābhikupikābhyām
|
नाभिकुपिकाभिः
nābhikupikābhiḥ
|
| Dative |
नाभिकुपिकायै
nābhikupikāyai
|
नाभिकुपिकाभ्याम्
nābhikupikābhyām
|
नाभिकुपिकाभ्यः
nābhikupikābhyaḥ
|
| Ablative |
नाभिकुपिकायाः
nābhikupikāyāḥ
|
नाभिकुपिकाभ्याम्
nābhikupikābhyām
|
नाभिकुपिकाभ्यः
nābhikupikābhyaḥ
|
| Genitive |
नाभिकुपिकायाः
nābhikupikāyāḥ
|
नाभिकुपिकयोः
nābhikupikayoḥ
|
नाभिकुपिकानाम्
nābhikupikānām
|
| Locative |
नाभिकुपिकायाम्
nābhikupikāyām
|
नाभिकुपिकयोः
nābhikupikayoḥ
|
नाभिकुपिकासु
nābhikupikāsu
|