Sanskrit tools

Sanskrit declension


Declension of नाभिगन्ध nābhigandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिगन्धः nābhigandhaḥ
नाभिगन्धौ nābhigandhau
नाभिगन्धाः nābhigandhāḥ
Vocative नाभिगन्ध nābhigandha
नाभिगन्धौ nābhigandhau
नाभिगन्धाः nābhigandhāḥ
Accusative नाभिगन्धम् nābhigandham
नाभिगन्धौ nābhigandhau
नाभिगन्धान् nābhigandhān
Instrumental नाभिगन्धेन nābhigandhena
नाभिगन्धाभ्याम् nābhigandhābhyām
नाभिगन्धैः nābhigandhaiḥ
Dative नाभिगन्धाय nābhigandhāya
नाभिगन्धाभ्याम् nābhigandhābhyām
नाभिगन्धेभ्यः nābhigandhebhyaḥ
Ablative नाभिगन्धात् nābhigandhāt
नाभिगन्धाभ्याम् nābhigandhābhyām
नाभिगन्धेभ्यः nābhigandhebhyaḥ
Genitive नाभिगन्धस्य nābhigandhasya
नाभिगन्धयोः nābhigandhayoḥ
नाभिगन्धानाम् nābhigandhānām
Locative नाभिगन्धे nābhigandhe
नाभिगन्धयोः nābhigandhayoḥ
नाभिगन्धेषु nābhigandheṣu