| Singular | Dual | Plural |
Nominative |
नाभिगन्धः
nābhigandhaḥ
|
नाभिगन्धौ
nābhigandhau
|
नाभिगन्धाः
nābhigandhāḥ
|
Vocative |
नाभिगन्ध
nābhigandha
|
नाभिगन्धौ
nābhigandhau
|
नाभिगन्धाः
nābhigandhāḥ
|
Accusative |
नाभिगन्धम्
nābhigandham
|
नाभिगन्धौ
nābhigandhau
|
नाभिगन्धान्
nābhigandhān
|
Instrumental |
नाभिगन्धेन
nābhigandhena
|
नाभिगन्धाभ्याम्
nābhigandhābhyām
|
नाभिगन्धैः
nābhigandhaiḥ
|
Dative |
नाभिगन्धाय
nābhigandhāya
|
नाभिगन्धाभ्याम्
nābhigandhābhyām
|
नाभिगन्धेभ्यः
nābhigandhebhyaḥ
|
Ablative |
नाभिगन्धात्
nābhigandhāt
|
नाभिगन्धाभ्याम्
nābhigandhābhyām
|
नाभिगन्धेभ्यः
nābhigandhebhyaḥ
|
Genitive |
नाभिगन्धस्य
nābhigandhasya
|
नाभिगन्धयोः
nābhigandhayoḥ
|
नाभिगन्धानाम्
nābhigandhānām
|
Locative |
नाभिगन्धे
nābhigandhe
|
नाभिगन्धयोः
nābhigandhayoḥ
|
नाभिगन्धेषु
nābhigandheṣu
|