| Singular | Dual | Plural |
Nominative |
नाभिगुप्तः
nābhiguptaḥ
|
नाभिगुप्तौ
nābhiguptau
|
नाभिगुप्ताः
nābhiguptāḥ
|
Vocative |
नाभिगुप्त
nābhigupta
|
नाभिगुप्तौ
nābhiguptau
|
नाभिगुप्ताः
nābhiguptāḥ
|
Accusative |
नाभिगुप्तम्
nābhiguptam
|
नाभिगुप्तौ
nābhiguptau
|
नाभिगुप्तान्
nābhiguptān
|
Instrumental |
नाभिगुप्तेन
nābhiguptena
|
नाभिगुप्ताभ्याम्
nābhiguptābhyām
|
नाभिगुप्तैः
nābhiguptaiḥ
|
Dative |
नाभिगुप्ताय
nābhiguptāya
|
नाभिगुप्ताभ्याम्
nābhiguptābhyām
|
नाभिगुप्तेभ्यः
nābhiguptebhyaḥ
|
Ablative |
नाभिगुप्तात्
nābhiguptāt
|
नाभिगुप्ताभ्याम्
nābhiguptābhyām
|
नाभिगुप्तेभ्यः
nābhiguptebhyaḥ
|
Genitive |
नाभिगुप्तस्य
nābhiguptasya
|
नाभिगुप्तयोः
nābhiguptayoḥ
|
नाभिगुप्तानाम्
nābhiguptānām
|
Locative |
नाभिगुप्ते
nābhigupte
|
नाभिगुप्तयोः
nābhiguptayoḥ
|
नाभिगुप्तेषु
nābhigupteṣu
|