| Singular | Dual | Plural |
Nominative |
नाभिगोलकः
nābhigolakaḥ
|
नाभिगोलकौ
nābhigolakau
|
नाभिगोलकाः
nābhigolakāḥ
|
Vocative |
नाभिगोलक
nābhigolaka
|
नाभिगोलकौ
nābhigolakau
|
नाभिगोलकाः
nābhigolakāḥ
|
Accusative |
नाभिगोलकम्
nābhigolakam
|
नाभिगोलकौ
nābhigolakau
|
नाभिगोलकान्
nābhigolakān
|
Instrumental |
नाभिगोलकेन
nābhigolakena
|
नाभिगोलकाभ्याम्
nābhigolakābhyām
|
नाभिगोलकैः
nābhigolakaiḥ
|
Dative |
नाभिगोलकाय
nābhigolakāya
|
नाभिगोलकाभ्याम्
nābhigolakābhyām
|
नाभिगोलकेभ्यः
nābhigolakebhyaḥ
|
Ablative |
नाभिगोलकात्
nābhigolakāt
|
नाभिगोलकाभ्याम्
nābhigolakābhyām
|
नाभिगोलकेभ्यः
nābhigolakebhyaḥ
|
Genitive |
नाभिगोलकस्य
nābhigolakasya
|
नाभिगोलकयोः
nābhigolakayoḥ
|
नाभिगोलकानाम्
nābhigolakānām
|
Locative |
नाभिगोलके
nābhigolake
|
नाभिगोलकयोः
nābhigolakayoḥ
|
नाभिगोलकेषु
nābhigolakeṣu
|