| Singular | Dual | Plural |
| Nominative |
नाभिचक्रम्
nābhicakram
|
नाभिचक्रे
nābhicakre
|
नाभिचक्राणि
nābhicakrāṇi
|
| Vocative |
नाभिचक्र
nābhicakra
|
नाभिचक्रे
nābhicakre
|
नाभिचक्राणि
nābhicakrāṇi
|
| Accusative |
नाभिचक्रम्
nābhicakram
|
नाभिचक्रे
nābhicakre
|
नाभिचक्राणि
nābhicakrāṇi
|
| Instrumental |
नाभिचक्रेण
nābhicakreṇa
|
नाभिचक्राभ्याम्
nābhicakrābhyām
|
नाभिचक्रैः
nābhicakraiḥ
|
| Dative |
नाभिचक्राय
nābhicakrāya
|
नाभिचक्राभ्याम्
nābhicakrābhyām
|
नाभिचक्रेभ्यः
nābhicakrebhyaḥ
|
| Ablative |
नाभिचक्रात्
nābhicakrāt
|
नाभिचक्राभ्याम्
nābhicakrābhyām
|
नाभिचक्रेभ्यः
nābhicakrebhyaḥ
|
| Genitive |
नाभिचक्रस्य
nābhicakrasya
|
नाभिचक्रयोः
nābhicakrayoḥ
|
नाभिचक्राणाम्
nābhicakrāṇām
|
| Locative |
नाभिचक्रे
nābhicakre
|
नाभिचक्रयोः
nābhicakrayoḥ
|
नाभिचक्रेषु
nābhicakreṣu
|