| Singular | Dual | Plural |
Nominative |
नाभिजातः
nābhijātaḥ
|
नाभिजातौ
nābhijātau
|
नाभिजाताः
nābhijātāḥ
|
Vocative |
नाभिजात
nābhijāta
|
नाभिजातौ
nābhijātau
|
नाभिजाताः
nābhijātāḥ
|
Accusative |
नाभिजातम्
nābhijātam
|
नाभिजातौ
nābhijātau
|
नाभिजातान्
nābhijātān
|
Instrumental |
नाभिजातेन
nābhijātena
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातैः
nābhijātaiḥ
|
Dative |
नाभिजाताय
nābhijātāya
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातेभ्यः
nābhijātebhyaḥ
|
Ablative |
नाभिजातात्
nābhijātāt
|
नाभिजाताभ्याम्
nābhijātābhyām
|
नाभिजातेभ्यः
nābhijātebhyaḥ
|
Genitive |
नाभिजातस्य
nābhijātasya
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातानाम्
nābhijātānām
|
Locative |
नाभिजाते
nābhijāte
|
नाभिजातयोः
nābhijātayoḥ
|
नाभिजातेषु
nābhijāteṣu
|