| Singular | Dual | Plural |
Nominative |
नाभिदघ्नम्
nābhidaghnam
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नानि
nābhidaghnāni
|
Vocative |
नाभिदघ्न
nābhidaghna
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नानि
nābhidaghnāni
|
Accusative |
नाभिदघ्नम्
nābhidaghnam
|
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नानि
nābhidaghnāni
|
Instrumental |
नाभिदघ्नेन
nābhidaghnena
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नैः
nābhidaghnaiḥ
|
Dative |
नाभिदघ्नाय
nābhidaghnāya
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नेभ्यः
nābhidaghnebhyaḥ
|
Ablative |
नाभिदघ्नात्
nābhidaghnāt
|
नाभिदघ्नाभ्याम्
nābhidaghnābhyām
|
नाभिदघ्नेभ्यः
nābhidaghnebhyaḥ
|
Genitive |
नाभिदघ्नस्य
nābhidaghnasya
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नानाम्
nābhidaghnānām
|
Locative |
नाभिदघ्ने
nābhidaghne
|
नाभिदघ्नयोः
nābhidaghnayoḥ
|
नाभिदघ्नेषु
nābhidaghneṣu
|