Sanskrit tools

Sanskrit declension


Declension of नाभिदघ्नपाद nābhidaghnapāda, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिदघ्नपादम् nābhidaghnapādam
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादानि nābhidaghnapādāni
Vocative नाभिदघ्नपाद nābhidaghnapāda
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादानि nābhidaghnapādāni
Accusative नाभिदघ्नपादम् nābhidaghnapādam
नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादानि nābhidaghnapādāni
Instrumental नाभिदघ्नपादेन nābhidaghnapādena
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादैः nābhidaghnapādaiḥ
Dative नाभिदघ्नपादाय nābhidaghnapādāya
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादेभ्यः nābhidaghnapādebhyaḥ
Ablative नाभिदघ्नपादात् nābhidaghnapādāt
नाभिदघ्नपादाभ्याम् nābhidaghnapādābhyām
नाभिदघ्नपादेभ्यः nābhidaghnapādebhyaḥ
Genitive नाभिदघ्नपादस्य nābhidaghnapādasya
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादानाम् nābhidaghnapādānām
Locative नाभिदघ्नपादे nābhidaghnapāde
नाभिदघ्नपादयोः nābhidaghnapādayoḥ
नाभिदघ्नपादेषु nābhidaghnapādeṣu