| Singular | Dual | Plural |
Nominative |
नाभिदेशः
nābhideśaḥ
|
नाभिदेशौ
nābhideśau
|
नाभिदेशाः
nābhideśāḥ
|
Vocative |
नाभिदेश
nābhideśa
|
नाभिदेशौ
nābhideśau
|
नाभिदेशाः
nābhideśāḥ
|
Accusative |
नाभिदेशम्
nābhideśam
|
नाभिदेशौ
nābhideśau
|
नाभिदेशान्
nābhideśān
|
Instrumental |
नाभिदेशेन
nābhideśena
|
नाभिदेशाभ्याम्
nābhideśābhyām
|
नाभिदेशैः
nābhideśaiḥ
|
Dative |
नाभिदेशाय
nābhideśāya
|
नाभिदेशाभ्याम्
nābhideśābhyām
|
नाभिदेशेभ्यः
nābhideśebhyaḥ
|
Ablative |
नाभिदेशात्
nābhideśāt
|
नाभिदेशाभ्याम्
nābhideśābhyām
|
नाभिदेशेभ्यः
nābhideśebhyaḥ
|
Genitive |
नाभिदेशस्य
nābhideśasya
|
नाभिदेशयोः
nābhideśayoḥ
|
नाभिदेशानाम्
nābhideśānām
|
Locative |
नाभिदेशे
nābhideśe
|
नाभिदेशयोः
nābhideśayoḥ
|
नाभिदेशेषु
nābhideśeṣu
|