| Singular | Dual | Plural |
Nominative |
नाभिनालम्
nābhinālam
|
नाभिनाले
nābhināle
|
नाभिनालानि
nābhinālāni
|
Vocative |
नाभिनाल
nābhināla
|
नाभिनाले
nābhināle
|
नाभिनालानि
nābhinālāni
|
Accusative |
नाभिनालम्
nābhinālam
|
नाभिनाले
nābhināle
|
नाभिनालानि
nābhinālāni
|
Instrumental |
नाभिनालेन
nābhinālena
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालैः
nābhinālaiḥ
|
Dative |
नाभिनालाय
nābhinālāya
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालेभ्यः
nābhinālebhyaḥ
|
Ablative |
नाभिनालात्
nābhinālāt
|
नाभिनालाभ्याम्
nābhinālābhyām
|
नाभिनालेभ्यः
nābhinālebhyaḥ
|
Genitive |
नाभिनालस्य
nābhinālasya
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालानाम्
nābhinālānām
|
Locative |
नाभिनाले
nābhināle
|
नाभिनालयोः
nābhinālayoḥ
|
नाभिनालेषु
nābhināleṣu
|