Singular | Dual | Plural | |
Nominative |
नाभिभूः
nābhibhūḥ |
नाभिभ्वौ
nābhibhvau |
नाभिभ्वः
nābhibhvaḥ |
Vocative |
नाभिभूः
nābhibhūḥ |
नाभिभ्वौ
nābhibhvau |
नाभिभ्वः
nābhibhvaḥ |
Accusative |
नाभिभ्वम्
nābhibhvam |
नाभिभ्वौ
nābhibhvau |
नाभिभ्वः
nābhibhvaḥ |
Instrumental |
नाभिभ्वा
nābhibhvā |
नाभिभूभ्याम्
nābhibhūbhyām |
नाभिभूभिः
nābhibhūbhiḥ |
Dative |
नाभिभ्वे
nābhibhve |
नाभिभूभ्याम्
nābhibhūbhyām |
नाभिभूभ्यः
nābhibhūbhyaḥ |
Ablative |
नाभिभ्वः
nābhibhvaḥ |
नाभिभूभ्याम्
nābhibhūbhyām |
नाभिभूभ्यः
nābhibhūbhyaḥ |
Genitive |
नाभिभ्वः
nābhibhvaḥ |
नाभिभ्वोः
nābhibhvoḥ |
नाभिभ्वाम्
nābhibhvām |
Locative |
नाभिभ्वि
nābhibhvi |
नाभिभ्वोः
nābhibhvoḥ |
नाभिभूषु
nābhibhūṣu |