| Singular | Dual | Plural |
Nominative |
नाभिमूलम्
nābhimūlam
|
नाभिमूले
nābhimūle
|
नाभिमूलानि
nābhimūlāni
|
Vocative |
नाभिमूल
nābhimūla
|
नाभिमूले
nābhimūle
|
नाभिमूलानि
nābhimūlāni
|
Accusative |
नाभिमूलम्
nābhimūlam
|
नाभिमूले
nābhimūle
|
नाभिमूलानि
nābhimūlāni
|
Instrumental |
नाभिमूलेन
nābhimūlena
|
नाभिमूलाभ्याम्
nābhimūlābhyām
|
नाभिमूलैः
nābhimūlaiḥ
|
Dative |
नाभिमूलाय
nābhimūlāya
|
नाभिमूलाभ्याम्
nābhimūlābhyām
|
नाभिमूलेभ्यः
nābhimūlebhyaḥ
|
Ablative |
नाभिमूलात्
nābhimūlāt
|
नाभिमूलाभ्याम्
nābhimūlābhyām
|
नाभिमूलेभ्यः
nābhimūlebhyaḥ
|
Genitive |
नाभिमूलस्य
nābhimūlasya
|
नाभिमूलयोः
nābhimūlayoḥ
|
नाभिमूलानाम्
nābhimūlānām
|
Locative |
नाभिमूले
nābhimūle
|
नाभिमूलयोः
nābhimūlayoḥ
|
नाभिमूलेषु
nābhimūleṣu
|