Sanskrit tools

Sanskrit declension


Declension of नाभिमूल nābhimūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभिमूलम् nābhimūlam
नाभिमूले nābhimūle
नाभिमूलानि nābhimūlāni
Vocative नाभिमूल nābhimūla
नाभिमूले nābhimūle
नाभिमूलानि nābhimūlāni
Accusative नाभिमूलम् nābhimūlam
नाभिमूले nābhimūle
नाभिमूलानि nābhimūlāni
Instrumental नाभिमूलेन nābhimūlena
नाभिमूलाभ्याम् nābhimūlābhyām
नाभिमूलैः nābhimūlaiḥ
Dative नाभिमूलाय nābhimūlāya
नाभिमूलाभ्याम् nābhimūlābhyām
नाभिमूलेभ्यः nābhimūlebhyaḥ
Ablative नाभिमूलात् nābhimūlāt
नाभिमूलाभ्याम् nābhimūlābhyām
नाभिमूलेभ्यः nābhimūlebhyaḥ
Genitive नाभिमूलस्य nābhimūlasya
नाभिमूलयोः nābhimūlayoḥ
नाभिमूलानाम् nābhimūlānām
Locative नाभिमूले nābhimūle
नाभिमूलयोः nābhimūlayoḥ
नाभिमूलेषु nābhimūleṣu