Singular | Dual | Plural | |
Nominative |
नाभिलः
nābhilaḥ |
नाभिलौ
nābhilau |
नाभिलाः
nābhilāḥ |
Vocative |
नाभिल
nābhila |
नाभिलौ
nābhilau |
नाभिलाः
nābhilāḥ |
Accusative |
नाभिलम्
nābhilam |
नाभिलौ
nābhilau |
नाभिलान्
nābhilān |
Instrumental |
नाभिलेन
nābhilena |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलैः
nābhilaiḥ |
Dative |
नाभिलाय
nābhilāya |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलेभ्यः
nābhilebhyaḥ |
Ablative |
नाभिलात्
nābhilāt |
नाभिलाभ्याम्
nābhilābhyām |
नाभिलेभ्यः
nābhilebhyaḥ |
Genitive |
नाभिलस्य
nābhilasya |
नाभिलयोः
nābhilayoḥ |
नाभिलानाम्
nābhilānām |
Locative |
नाभिले
nābhile |
नाभिलयोः
nābhilayoḥ |
नाभिलेषु
nābhileṣu |