Sanskrit tools

Sanskrit declension


Declension of नाभ्य nābhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नाभ्यम् nābhyam
नाभ्ये nābhye
नाभ्यानि nābhyāni
Vocative नाभ्य nābhya
नाभ्ये nābhye
नाभ्यानि nābhyāni
Accusative नाभ्यम् nābhyam
नाभ्ये nābhye
नाभ्यानि nābhyāni
Instrumental नाभ्येन nābhyena
नाभ्याभ्याम् nābhyābhyām
नाभ्यैः nābhyaiḥ
Dative नाभ्याय nābhyāya
नाभ्याभ्याम् nābhyābhyām
नाभ्येभ्यः nābhyebhyaḥ
Ablative नाभ्यात् nābhyāt
नाभ्याभ्याम् nābhyābhyām
नाभ्येभ्यः nābhyebhyaḥ
Genitive नाभ्यस्य nābhyasya
नाभ्ययोः nābhyayoḥ
नाभ्यानाम् nābhyānām
Locative नाभ्ये nābhye
नाभ्ययोः nābhyayoḥ
नाभ्येषु nābhyeṣu