| Singular | Dual | Plural |
Nominative |
अगर्हितम्
agarhitam
|
अगर्हिते
agarhite
|
अगर्हितानि
agarhitāni
|
Vocative |
अगर्हित
agarhita
|
अगर्हिते
agarhite
|
अगर्हितानि
agarhitāni
|
Accusative |
अगर्हितम्
agarhitam
|
अगर्हिते
agarhite
|
अगर्हितानि
agarhitāni
|
Instrumental |
अगर्हितेन
agarhitena
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हितैः
agarhitaiḥ
|
Dative |
अगर्हिताय
agarhitāya
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हितेभ्यः
agarhitebhyaḥ
|
Ablative |
अगर्हितात्
agarhitāt
|
अगर्हिताभ्याम्
agarhitābhyām
|
अगर्हितेभ्यः
agarhitebhyaḥ
|
Genitive |
अगर्हितस्य
agarhitasya
|
अगर्हितयोः
agarhitayoḥ
|
अगर्हितानाम्
agarhitānām
|
Locative |
अगर्हिते
agarhite
|
अगर्हितयोः
agarhitayoḥ
|
अगर्हितेषु
agarhiteṣu
|