Sanskrit tools

Sanskrit declension


Declension of अगस्ति agasti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्तिः agastiḥ
अगस्ती agastī
अगस्तयः agastayaḥ
Vocative अगस्ते agaste
अगस्ती agastī
अगस्तयः agastayaḥ
Accusative अगस्तिम् agastim
अगस्ती agastī
अगस्तीन् agastīn
Instrumental अगस्तिना agastinā
अगस्तिभ्याम् agastibhyām
अगस्तिभिः agastibhiḥ
Dative अगस्तये agastaye
अगस्तिभ्याम् agastibhyām
अगस्तिभ्यः agastibhyaḥ
Ablative अगस्तेः agasteḥ
अगस्तिभ्याम् agastibhyām
अगस्तिभ्यः agastibhyaḥ
Genitive अगस्तेः agasteḥ
अगस्त्योः agastyoḥ
अगस्तीनाम् agastīnām
Locative अगस्तौ agastau
अगस्त्योः agastyoḥ
अगस्तिषु agastiṣu