| Singular | Dual | Plural |
Nominative |
अन्धतामसम्
andhatāmasam
|
अन्धतामसे
andhatāmase
|
अन्धतामसानि
andhatāmasāni
|
Vocative |
अन्धतामस
andhatāmasa
|
अन्धतामसे
andhatāmase
|
अन्धतामसानि
andhatāmasāni
|
Accusative |
अन्धतामसम्
andhatāmasam
|
अन्धतामसे
andhatāmase
|
अन्धतामसानि
andhatāmasāni
|
Instrumental |
अन्धतामसेन
andhatāmasena
|
अन्धतामसाभ्याम्
andhatāmasābhyām
|
अन्धतामसैः
andhatāmasaiḥ
|
Dative |
अन्धतामसाय
andhatāmasāya
|
अन्धतामसाभ्याम्
andhatāmasābhyām
|
अन्धतामसेभ्यः
andhatāmasebhyaḥ
|
Ablative |
अन्धतामसात्
andhatāmasāt
|
अन्धतामसाभ्याम्
andhatāmasābhyām
|
अन्धतामसेभ्यः
andhatāmasebhyaḥ
|
Genitive |
अन्धतामसस्य
andhatāmasasya
|
अन्धतामसयोः
andhatāmasayoḥ
|
अन्धतामसानाम्
andhatāmasānām
|
Locative |
अन्धतामसे
andhatāmase
|
अन्धतामसयोः
andhatāmasayoḥ
|
अन्धतामसेषु
andhatāmaseṣu
|