Singular | Dual | Plural | |
Nominative |
अन्धधीः
andhadhīḥ |
अन्धध्यौ
andhadhyau |
अन्धध्यः
andhadhyaḥ |
Vocative |
अन्धधीः
andhadhīḥ |
अन्धध्यौ
andhadhyau |
अन्धध्यः
andhadhyaḥ |
Accusative |
अन्धध्यम्
andhadhyam |
अन्धध्यौ
andhadhyau |
अन्धध्यः
andhadhyaḥ |
Instrumental |
अन्धध्या
andhadhyā |
अन्धधीभ्याम्
andhadhībhyām |
अन्धधीभिः
andhadhībhiḥ |
Dative |
अन्धध्ये
andhadhye |
अन्धधीभ्याम्
andhadhībhyām |
अन्धधीभ्यः
andhadhībhyaḥ |
Ablative |
अन्धध्यः
andhadhyaḥ |
अन्धधीभ्याम्
andhadhībhyām |
अन्धधीभ्यः
andhadhībhyaḥ |
Genitive |
अन्धध्यः
andhadhyaḥ |
अन्धध्योः
andhadhyoḥ |
अन्धध्याम्
andhadhyām |
Locative |
अन्धध्यि
andhadhyi |
अन्धध्योः
andhadhyoḥ |
अन्धधीषु
andhadhīṣu |