| Singular | Dual | Plural |
Nominative |
अन्धमूषा
andhamūṣā
|
अन्धमूषे
andhamūṣe
|
अन्धमूषाः
andhamūṣāḥ
|
Vocative |
अन्धमूषे
andhamūṣe
|
अन्धमूषे
andhamūṣe
|
अन्धमूषाः
andhamūṣāḥ
|
Accusative |
अन्धमूषाम्
andhamūṣām
|
अन्धमूषे
andhamūṣe
|
अन्धमूषाः
andhamūṣāḥ
|
Instrumental |
अन्धमूषया
andhamūṣayā
|
अन्धमूषाभ्याम्
andhamūṣābhyām
|
अन्धमूषाभिः
andhamūṣābhiḥ
|
Dative |
अन्धमूषायै
andhamūṣāyai
|
अन्धमूषाभ्याम्
andhamūṣābhyām
|
अन्धमूषाभ्यः
andhamūṣābhyaḥ
|
Ablative |
अन्धमूषायाः
andhamūṣāyāḥ
|
अन्धमूषाभ्याम्
andhamūṣābhyām
|
अन्धमूषाभ्यः
andhamūṣābhyaḥ
|
Genitive |
अन्धमूषायाः
andhamūṣāyāḥ
|
अन्धमूषयोः
andhamūṣayoḥ
|
अन्धमूषाणाम्
andhamūṣāṇām
|
Locative |
अन्धमूषायाम्
andhamūṣāyām
|
अन्धमूषयोः
andhamūṣayoḥ
|
अन्धमूषासु
andhamūṣāsu
|