| Singular | Dual | Plural |
Nominative |
अगस्तीयः
agastīyaḥ
|
अगस्तीयौ
agastīyau
|
अगस्तीयाः
agastīyāḥ
|
Vocative |
अगस्तीय
agastīya
|
अगस्तीयौ
agastīyau
|
अगस्तीयाः
agastīyāḥ
|
Accusative |
अगस्तीयम्
agastīyam
|
अगस्तीयौ
agastīyau
|
अगस्तीयान्
agastīyān
|
Instrumental |
अगस्तीयेन
agastīyena
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयैः
agastīyaiḥ
|
Dative |
अगस्तीयाय
agastīyāya
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयेभ्यः
agastīyebhyaḥ
|
Ablative |
अगस्तीयात्
agastīyāt
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयेभ्यः
agastīyebhyaḥ
|
Genitive |
अगस्तीयस्य
agastīyasya
|
अगस्तीययोः
agastīyayoḥ
|
अगस्तीयानाम्
agastīyānām
|
Locative |
अगस्तीये
agastīye
|
अगस्तीययोः
agastīyayoḥ
|
अगस्तीयेषु
agastīyeṣu
|