Sanskrit tools

Sanskrit declension


Declension of अगस्तीय agastīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्तीयः agastīyaḥ
अगस्तीयौ agastīyau
अगस्तीयाः agastīyāḥ
Vocative अगस्तीय agastīya
अगस्तीयौ agastīyau
अगस्तीयाः agastīyāḥ
Accusative अगस्तीयम् agastīyam
अगस्तीयौ agastīyau
अगस्तीयान् agastīyān
Instrumental अगस्तीयेन agastīyena
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयैः agastīyaiḥ
Dative अगस्तीयाय agastīyāya
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयेभ्यः agastīyebhyaḥ
Ablative अगस्तीयात् agastīyāt
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयेभ्यः agastīyebhyaḥ
Genitive अगस्तीयस्य agastīyasya
अगस्तीययोः agastīyayoḥ
अगस्तीयानाम् agastīyānām
Locative अगस्तीये agastīye
अगस्तीययोः agastīyayoḥ
अगस्तीयेषु agastīyeṣu