| Singular | Dual | Plural |
Nominative |
अन्धमूषिका
andhamūṣikā
|
अन्धमूषिके
andhamūṣike
|
अन्धमूषिकाः
andhamūṣikāḥ
|
Vocative |
अन्धमूषिके
andhamūṣike
|
अन्धमूषिके
andhamūṣike
|
अन्धमूषिकाः
andhamūṣikāḥ
|
Accusative |
अन्धमूषिकाम्
andhamūṣikām
|
अन्धमूषिके
andhamūṣike
|
अन्धमूषिकाः
andhamūṣikāḥ
|
Instrumental |
अन्धमूषिकया
andhamūṣikayā
|
अन्धमूषिकाभ्याम्
andhamūṣikābhyām
|
अन्धमूषिकाभिः
andhamūṣikābhiḥ
|
Dative |
अन्धमूषिकायै
andhamūṣikāyai
|
अन्धमूषिकाभ्याम्
andhamūṣikābhyām
|
अन्धमूषिकाभ्यः
andhamūṣikābhyaḥ
|
Ablative |
अन्धमूषिकायाः
andhamūṣikāyāḥ
|
अन्धमूषिकाभ्याम्
andhamūṣikābhyām
|
अन्धमूषिकाभ्यः
andhamūṣikābhyaḥ
|
Genitive |
अन्धमूषिकायाः
andhamūṣikāyāḥ
|
अन्धमूषिकयोः
andhamūṣikayoḥ
|
अन्धमूषिकाणाम्
andhamūṣikāṇām
|
Locative |
अन्धमूषिकायाम्
andhamūṣikāyām
|
अन्धमूषिकयोः
andhamūṣikayoḥ
|
अन्धमूषिकासु
andhamūṣikāsu
|