Sanskrit tools

Sanskrit declension


Declension of अन्धमूषिका andhamūṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धमूषिका andhamūṣikā
अन्धमूषिके andhamūṣike
अन्धमूषिकाः andhamūṣikāḥ
Vocative अन्धमूषिके andhamūṣike
अन्धमूषिके andhamūṣike
अन्धमूषिकाः andhamūṣikāḥ
Accusative अन्धमूषिकाम् andhamūṣikām
अन्धमूषिके andhamūṣike
अन्धमूषिकाः andhamūṣikāḥ
Instrumental अन्धमूषिकया andhamūṣikayā
अन्धमूषिकाभ्याम् andhamūṣikābhyām
अन्धमूषिकाभिः andhamūṣikābhiḥ
Dative अन्धमूषिकायै andhamūṣikāyai
अन्धमूषिकाभ्याम् andhamūṣikābhyām
अन्धमूषिकाभ्यः andhamūṣikābhyaḥ
Ablative अन्धमूषिकायाः andhamūṣikāyāḥ
अन्धमूषिकाभ्याम् andhamūṣikābhyām
अन्धमूषिकाभ्यः andhamūṣikābhyaḥ
Genitive अन्धमूषिकायाः andhamūṣikāyāḥ
अन्धमूषिकयोः andhamūṣikayoḥ
अन्धमूषिकाणाम् andhamūṣikāṇām
Locative अन्धमूषिकायाम् andhamūṣikāyām
अन्धमूषिकयोः andhamūṣikayoḥ
अन्धमूषिकासु andhamūṣikāsu